वयं वर्णमालां पठामः
संयुक्त-व्यञ्जनानि
एषः कः ? एषा का ? एतत् किम्?
अहं च त्वं च
संख्यागणना ननुसरला
अहं प्रातः उत्तिष् ठामि
शूराः वयं धीराः वयम
सः एव महान् चित्रकारः
अतिथिदेवो भव
बुद्धिः सर्वार्थसाधिका
यः जानाति सः पण्डितः
त्वम्आपणं गच्छ
पृथिव्यां त्रीणि रत्नानि
आलस्यं हि मनुष्याणां शरीरस्थः महान्रिपुः
माधवस्य प्रियम्अङ्गम्
वृक्षाः सत्पुरुषाः इव